भद्रकाली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भद्रकाली
भद्रकाल्यौ
भद्रकाल्यः
सम्बोधन
भद्रकालि
भद्रकाल्यौ
भद्रकाल्यः
द्वितीया
भद्रकालीम्
भद्रकाल्यौ
भद्रकालीः
तृतीया
भद्रकाल्या
भद्रकालीभ्याम्
भद्रकालीभिः
चतुर्थी
भद्रकाल्यै
भद्रकालीभ्याम्
भद्रकालीभ्यः
पञ्चमी
भद्रकाल्याः
भद्रकालीभ्याम्
भद्रकालीभ्यः
षष्ठी
भद्रकाल्याः
भद्रकाल्योः
भद्रकालीनाम्
सप्तमी
भद्रकाल्याम्
भद्रकाल्योः
भद्रकालीषु
 
एक
द्वि
बहु
प्रथमा
भद्रकाली
भद्रकाल्यौ
भद्रकाल्यः
सम्बोधन
भद्रकालि
भद्रकाल्यौ
भद्रकाल्यः
द्वितीया
भद्रकालीम्
भद्रकाल्यौ
भद्रकालीः
तृतीया
भद्रकाल्या
भद्रकालीभ्याम्
भद्रकालीभिः
चतुर्थी
भद्रकाल्यै
भद्रकालीभ्याम्
भद्रकालीभ्यः
पञ्चमी
भद्रकाल्याः
भद्रकालीभ्याम्
भद्रकालीभ्यः
षष्ठी
भद्रकाल्याः
भद्रकाल्योः
भद्रकालीनाम्
सप्तमी
भद्रकाल्याम्
भद्रकाल्योः
भद्रकालीषु