भण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डितः
भण्डितौ
भण्डिताः
सम्बोधन
भण्डित
भण्डितौ
भण्डिताः
द्वितीया
भण्डितम्
भण्डितौ
भण्डितान्
तृतीया
भण्डितेन
भण्डिताभ्याम्
भण्डितैः
चतुर्थी
भण्डिताय
भण्डिताभ्याम्
भण्डितेभ्यः
पञ्चमी
भण्डितात् / भण्डिताद्
भण्डिताभ्याम्
भण्डितेभ्यः
षष्ठी
भण्डितस्य
भण्डितयोः
भण्डितानाम्
सप्तमी
भण्डिते
भण्डितयोः
भण्डितेषु
 
एक
द्वि
बहु
प्रथमा
भण्डितः
भण्डितौ
भण्डिताः
सम्बोधन
भण्डित
भण्डितौ
भण्डिताः
द्वितीया
भण्डितम्
भण्डितौ
भण्डितान्
तृतीया
भण्डितेन
भण्डिताभ्याम्
भण्डितैः
चतुर्थी
भण्डिताय
भण्डिताभ्याम्
भण्डितेभ्यः
पञ्चमी
भण्डितात् / भण्डिताद्
भण्डिताभ्याम्
भण्डितेभ्यः
षष्ठी
भण्डितस्य
भण्डितयोः
भण्डितानाम्
सप्तमी
भण्डिते
भण्डितयोः
भण्डितेषु


अन्याः