भण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डनीयः
भण्डनीयौ
भण्डनीयाः
सम्बोधन
भण्डनीय
भण्डनीयौ
भण्डनीयाः
द्वितीया
भण्डनीयम्
भण्डनीयौ
भण्डनीयान्
तृतीया
भण्डनीयेन
भण्डनीयाभ्याम्
भण्डनीयैः
चतुर्थी
भण्डनीयाय
भण्डनीयाभ्याम्
भण्डनीयेभ्यः
पञ्चमी
भण्डनीयात् / भण्डनीयाद्
भण्डनीयाभ्याम्
भण्डनीयेभ्यः
षष्ठी
भण्डनीयस्य
भण्डनीययोः
भण्डनीयानाम्
सप्तमी
भण्डनीये
भण्डनीययोः
भण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
भण्डनीयः
भण्डनीयौ
भण्डनीयाः
सम्बोधन
भण्डनीय
भण्डनीयौ
भण्डनीयाः
द्वितीया
भण्डनीयम्
भण्डनीयौ
भण्डनीयान्
तृतीया
भण्डनीयेन
भण्डनीयाभ्याम्
भण्डनीयैः
चतुर्थी
भण्डनीयाय
भण्डनीयाभ्याम्
भण्डनीयेभ्यः
पञ्चमी
भण्डनीयात् / भण्डनीयाद्
भण्डनीयाभ्याम्
भण्डनीयेभ्यः
षष्ठी
भण्डनीयस्य
भण्डनीययोः
भण्डनीयानाम्
सप्तमी
भण्डनीये
भण्डनीययोः
भण्डनीयेषु


अन्याः