भणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भणितः
भणितौ
भणिताः
सम्बोधन
भणित
भणितौ
भणिताः
द्वितीया
भणितम्
भणितौ
भणितान्
तृतीया
भणितेन
भणिताभ्याम्
भणितैः
चतुर्थी
भणिताय
भणिताभ्याम्
भणितेभ्यः
पञ्चमी
भणितात् / भणिताद्
भणिताभ्याम्
भणितेभ्यः
षष्ठी
भणितस्य
भणितयोः
भणितानाम्
सप्तमी
भणिते
भणितयोः
भणितेषु
 
एक
द्वि
बहु
प्रथमा
भणितः
भणितौ
भणिताः
सम्बोधन
भणित
भणितौ
भणिताः
द्वितीया
भणितम्
भणितौ
भणितान्
तृतीया
भणितेन
भणिताभ्याम्
भणितैः
चतुर्थी
भणिताय
भणिताभ्याम्
भणितेभ्यः
पञ्चमी
भणितात् / भणिताद्
भणिताभ्याम्
भणितेभ्यः
षष्ठी
भणितस्य
भणितयोः
भणितानाम्
सप्तमी
भणिते
भणितयोः
भणितेषु


अन्याः