भटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भटनीयः
भटनीयौ
भटनीयाः
सम्बोधन
भटनीय
भटनीयौ
भटनीयाः
द्वितीया
भटनीयम्
भटनीयौ
भटनीयान्
तृतीया
भटनीयेन
भटनीयाभ्याम्
भटनीयैः
चतुर्थी
भटनीयाय
भटनीयाभ्याम्
भटनीयेभ्यः
पञ्चमी
भटनीयात् / भटनीयाद्
भटनीयाभ्याम्
भटनीयेभ्यः
षष्ठी
भटनीयस्य
भटनीययोः
भटनीयानाम्
सप्तमी
भटनीये
भटनीययोः
भटनीयेषु
 
एक
द्वि
बहु
प्रथमा
भटनीयः
भटनीयौ
भटनीयाः
सम्बोधन
भटनीय
भटनीयौ
भटनीयाः
द्वितीया
भटनीयम्
भटनीयौ
भटनीयान्
तृतीया
भटनीयेन
भटनीयाभ्याम्
भटनीयैः
चतुर्थी
भटनीयाय
भटनीयाभ्याम्
भटनीयेभ्यः
पञ्चमी
भटनीयात् / भटनीयाद्
भटनीयाभ्याम्
भटनीयेभ्यः
षष्ठी
भटनीयस्य
भटनीययोः
भटनीयानाम्
सप्तमी
भटनीये
भटनीययोः
भटनीयेषु


अन्याः