भञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जनीयः
भञ्जनीयौ
भञ्जनीयाः
सम्बोधन
भञ्जनीय
भञ्जनीयौ
भञ्जनीयाः
द्वितीया
भञ्जनीयम्
भञ्जनीयौ
भञ्जनीयान्
तृतीया
भञ्जनीयेन
भञ्जनीयाभ्याम्
भञ्जनीयैः
चतुर्थी
भञ्जनीयाय
भञ्जनीयाभ्याम्
भञ्जनीयेभ्यः
पञ्चमी
भञ्जनीयात् / भञ्जनीयाद्
भञ्जनीयाभ्याम्
भञ्जनीयेभ्यः
षष्ठी
भञ्जनीयस्य
भञ्जनीययोः
भञ्जनीयानाम्
सप्तमी
भञ्जनीये
भञ्जनीययोः
भञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
भञ्जनीयः
भञ्जनीयौ
भञ्जनीयाः
सम्बोधन
भञ्जनीय
भञ्जनीयौ
भञ्जनीयाः
द्वितीया
भञ्जनीयम्
भञ्जनीयौ
भञ्जनीयान्
तृतीया
भञ्जनीयेन
भञ्जनीयाभ्याम्
भञ्जनीयैः
चतुर्थी
भञ्जनीयाय
भञ्जनीयाभ्याम्
भञ्जनीयेभ्यः
पञ्चमी
भञ्जनीयात् / भञ्जनीयाद्
भञ्जनीयाभ्याम्
भञ्जनीयेभ्यः
षष्ठी
भञ्जनीयस्य
भञ्जनीययोः
भञ्जनीयानाम्
सप्तमी
भञ्जनीये
भञ्जनीययोः
भञ्जनीयेषु


अन्याः