भङ्क्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भङ्क्तव्यः
भङ्क्तव्यौ
भङ्क्तव्याः
सम्बोधन
भङ्क्तव्य
भङ्क्तव्यौ
भङ्क्तव्याः
द्वितीया
भङ्क्तव्यम्
भङ्क्तव्यौ
भङ्क्तव्यान्
तृतीया
भङ्क्तव्येन
भङ्क्तव्याभ्याम्
भङ्क्तव्यैः
चतुर्थी
भङ्क्तव्याय
भङ्क्तव्याभ्याम्
भङ्क्तव्येभ्यः
पञ्चमी
भङ्क्तव्यात् / भङ्क्तव्याद्
भङ्क्तव्याभ्याम्
भङ्क्तव्येभ्यः
षष्ठी
भङ्क्तव्यस्य
भङ्क्तव्ययोः
भङ्क्तव्यानाम्
सप्तमी
भङ्क्तव्ये
भङ्क्तव्ययोः
भङ्क्तव्येषु
 
एक
द्वि
बहु
प्रथमा
भङ्क्तव्यः
भङ्क्तव्यौ
भङ्क्तव्याः
सम्बोधन
भङ्क्तव्य
भङ्क्तव्यौ
भङ्क्तव्याः
द्वितीया
भङ्क्तव्यम्
भङ्क्तव्यौ
भङ्क्तव्यान्
तृतीया
भङ्क्तव्येन
भङ्क्तव्याभ्याम्
भङ्क्तव्यैः
चतुर्थी
भङ्क्तव्याय
भङ्क्तव्याभ्याम्
भङ्क्तव्येभ्यः
पञ्चमी
भङ्क्तव्यात् / भङ्क्तव्याद्
भङ्क्तव्याभ्याम्
भङ्क्तव्येभ्यः
षष्ठी
भङ्क्तव्यस्य
भङ्क्तव्ययोः
भङ्क्तव्यानाम्
सप्तमी
भङ्क्तव्ये
भङ्क्तव्ययोः
भङ्क्तव्येषु


अन्याः