भक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्षमाणः
भक्षमाणौ
भक्षमाणाः
सम्बोधन
भक्षमाण
भक्षमाणौ
भक्षमाणाः
द्वितीया
भक्षमाणम्
भक्षमाणौ
भक्षमाणान्
तृतीया
भक्षमाणेन
भक्षमाणाभ्याम्
भक्षमाणैः
चतुर्थी
भक्षमाणाय
भक्षमाणाभ्याम्
भक्षमाणेभ्यः
पञ्चमी
भक्षमाणात् / भक्षमाणाद्
भक्षमाणाभ्याम्
भक्षमाणेभ्यः
षष्ठी
भक्षमाणस्य
भक्षमाणयोः
भक्षमाणानाम्
सप्तमी
भक्षमाणे
भक्षमाणयोः
भक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
भक्षमाणः
भक्षमाणौ
भक्षमाणाः
सम्बोधन
भक्षमाण
भक्षमाणौ
भक्षमाणाः
द्वितीया
भक्षमाणम्
भक्षमाणौ
भक्षमाणान्
तृतीया
भक्षमाणेन
भक्षमाणाभ्याम्
भक्षमाणैः
चतुर्थी
भक्षमाणाय
भक्षमाणाभ्याम्
भक्षमाणेभ्यः
पञ्चमी
भक्षमाणात् / भक्षमाणाद्
भक्षमाणाभ्याम्
भक्षमाणेभ्यः
षष्ठी
भक्षमाणस्य
भक्षमाणयोः
भक्षमाणानाम्
सप्तमी
भक्षमाणे
भक्षमाणयोः
भक्षमाणेषु


अन्याः