ब्लेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्लेतव्यः
ब्लेतव्यौ
ब्लेतव्याः
सम्बोधन
ब्लेतव्य
ब्लेतव्यौ
ब्लेतव्याः
द्वितीया
ब्लेतव्यम्
ब्लेतव्यौ
ब्लेतव्यान्
तृतीया
ब्लेतव्येन
ब्लेतव्याभ्याम्
ब्लेतव्यैः
चतुर्थी
ब्लेतव्याय
ब्लेतव्याभ्याम्
ब्लेतव्येभ्यः
पञ्चमी
ब्लेतव्यात् / ब्लेतव्याद्
ब्लेतव्याभ्याम्
ब्लेतव्येभ्यः
षष्ठी
ब्लेतव्यस्य
ब्लेतव्ययोः
ब्लेतव्यानाम्
सप्तमी
ब्लेतव्ये
ब्लेतव्ययोः
ब्लेतव्येषु
 
एक
द्वि
बहु
प्रथमा
ब्लेतव्यः
ब्लेतव्यौ
ब्लेतव्याः
सम्बोधन
ब्लेतव्य
ब्लेतव्यौ
ब्लेतव्याः
द्वितीया
ब्लेतव्यम्
ब्लेतव्यौ
ब्लेतव्यान्
तृतीया
ब्लेतव्येन
ब्लेतव्याभ्याम्
ब्लेतव्यैः
चतुर्थी
ब्लेतव्याय
ब्लेतव्याभ्याम्
ब्लेतव्येभ्यः
पञ्चमी
ब्लेतव्यात् / ब्लेतव्याद्
ब्लेतव्याभ्याम्
ब्लेतव्येभ्यः
षष्ठी
ब्लेतव्यस्य
ब्लेतव्ययोः
ब्लेतव्यानाम्
सप्तमी
ब्लेतव्ये
ब्लेतव्ययोः
ब्लेतव्येषु


अन्याः