ब्रूसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रूसितः
ब्रूसितौ
ब्रूसिताः
सम्बोधन
ब्रूसित
ब्रूसितौ
ब्रूसिताः
द्वितीया
ब्रूसितम्
ब्रूसितौ
ब्रूसितान्
तृतीया
ब्रूसितेन
ब्रूसिताभ्याम्
ब्रूसितैः
चतुर्थी
ब्रूसिताय
ब्रूसिताभ्याम्
ब्रूसितेभ्यः
पञ्चमी
ब्रूसितात् / ब्रूसिताद्
ब्रूसिताभ्याम्
ब्रूसितेभ्यः
षष्ठी
ब्रूसितस्य
ब्रूसितयोः
ब्रूसितानाम्
सप्तमी
ब्रूसिते
ब्रूसितयोः
ब्रूसितेषु
 
एक
द्वि
बहु
प्रथमा
ब्रूसितः
ब्रूसितौ
ब्रूसिताः
सम्बोधन
ब्रूसित
ब्रूसितौ
ब्रूसिताः
द्वितीया
ब्रूसितम्
ब्रूसितौ
ब्रूसितान्
तृतीया
ब्रूसितेन
ब्रूसिताभ्याम्
ब्रूसितैः
चतुर्थी
ब्रूसिताय
ब्रूसिताभ्याम्
ब्रूसितेभ्यः
पञ्चमी
ब्रूसितात् / ब्रूसिताद्
ब्रूसिताभ्याम्
ब्रूसितेभ्यः
षष्ठी
ब्रूसितस्य
ब्रूसितयोः
ब्रूसितानाम्
सप्तमी
ब्रूसिते
ब्रूसितयोः
ब्रूसितेषु


अन्याः