ब्रुवाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रुवाणः
ब्रुवाणौ
ब्रुवाणाः
सम्बोधन
ब्रुवाण
ब्रुवाणौ
ब्रुवाणाः
द्वितीया
ब्रुवाणम्
ब्रुवाणौ
ब्रुवाणान्
तृतीया
ब्रुवाणेन
ब्रुवाणाभ्याम्
ब्रुवाणैः
चतुर्थी
ब्रुवाणाय
ब्रुवाणाभ्याम्
ब्रुवाणेभ्यः
पञ्चमी
ब्रुवाणात् / ब्रुवाणाद्
ब्रुवाणाभ्याम्
ब्रुवाणेभ्यः
षष्ठी
ब्रुवाणस्य
ब्रुवाणयोः
ब्रुवाणानाम्
सप्तमी
ब्रुवाणे
ब्रुवाणयोः
ब्रुवाणेषु
 
एक
द्वि
बहु
प्रथमा
ब्रुवाणः
ब्रुवाणौ
ब्रुवाणाः
सम्बोधन
ब्रुवाण
ब्रुवाणौ
ब्रुवाणाः
द्वितीया
ब्रुवाणम्
ब्रुवाणौ
ब्रुवाणान्
तृतीया
ब्रुवाणेन
ब्रुवाणाभ्याम्
ब्रुवाणैः
चतुर्थी
ब्रुवाणाय
ब्रुवाणाभ्याम्
ब्रुवाणेभ्यः
पञ्चमी
ब्रुवाणात् / ब्रुवाणाद्
ब्रुवाणाभ्याम्
ब्रुवाणेभ्यः
षष्ठी
ब्रुवाणस्य
ब्रुवाणयोः
ब्रुवाणानाम्
सप्तमी
ब्रुवाणे
ब्रुवाणयोः
ब्रुवाणेषु


अन्याः