ब्राह्मण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्राह्मणः
ब्राह्मणौ
ब्राह्मणाः
सम्बोधन
ब्राह्मण
ब्राह्मणौ
ब्राह्मणाः
द्वितीया
ब्राह्मणम्
ब्राह्मणौ
ब्राह्मणान्
तृतीया
ब्राह्मणेन
ब्राह्मणाभ्याम्
ब्राह्मणैः
चतुर्थी
ब्राह्मणाय
ब्राह्मणाभ्याम्
ब्राह्मणेभ्यः
पञ्चमी
ब्राह्मणात् / ब्राह्मणाद्
ब्राह्मणाभ्याम्
ब्राह्मणेभ्यः
षष्ठी
ब्राह्मणस्य
ब्राह्मणयोः
ब्राह्मणानाम्
सप्तमी
ब्राह्मणे
ब्राह्मणयोः
ब्राह्मणेषु
 
एक
द्वि
बहु
प्रथमा
ब्राह्मणः
ब्राह्मणौ
ब्राह्मणाः
सम्बोधन
ब्राह्मण
ब्राह्मणौ
ब्राह्मणाः
द्वितीया
ब्राह्मणम्
ब्राह्मणौ
ब्राह्मणान्
तृतीया
ब्राह्मणेन
ब्राह्मणाभ्याम्
ब्राह्मणैः
चतुर्थी
ब्राह्मणाय
ब्राह्मणाभ्याम्
ब्राह्मणेभ्यः
पञ्चमी
ब्राह्मणात् / ब्राह्मणाद्
ब्राह्मणाभ्याम्
ब्राह्मणेभ्यः
षष्ठी
ब्राह्मणस्य
ब्राह्मणयोः
ब्राह्मणानाम्
सप्तमी
ब्राह्मणे
ब्राह्मणयोः
ब्राह्मणेषु


अन्याः