ब्रह्मोद्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रह्मोद्यम्
ब्रह्मोद्ये
ब्रह्मोद्यानि
सम्बोधन
ब्रह्मोद्य
ब्रह्मोद्ये
ब्रह्मोद्यानि
द्वितीया
ब्रह्मोद्यम्
ब्रह्मोद्ये
ब्रह्मोद्यानि
तृतीया
ब्रह्मोद्येन
ब्रह्मोद्याभ्याम्
ब्रह्मोद्यैः
चतुर्थी
ब्रह्मोद्याय
ब्रह्मोद्याभ्याम्
ब्रह्मोद्येभ्यः
पञ्चमी
ब्रह्मोद्यात् / ब्रह्मोद्याद्
ब्रह्मोद्याभ्याम्
ब्रह्मोद्येभ्यः
षष्ठी
ब्रह्मोद्यस्य
ब्रह्मोद्ययोः
ब्रह्मोद्यानाम्
सप्तमी
ब्रह्मोद्ये
ब्रह्मोद्ययोः
ब्रह्मोद्येषु
 
एक
द्वि
बहु
प्रथमा
ब्रह्मोद्यम्
ब्रह्मोद्ये
ब्रह्मोद्यानि
सम्बोधन
ब्रह्मोद्य
ब्रह्मोद्ये
ब्रह्मोद्यानि
द्वितीया
ब्रह्मोद्यम्
ब्रह्मोद्ये
ब्रह्मोद्यानि
तृतीया
ब्रह्मोद्येन
ब्रह्मोद्याभ्याम्
ब्रह्मोद्यैः
चतुर्थी
ब्रह्मोद्याय
ब्रह्मोद्याभ्याम्
ब्रह्मोद्येभ्यः
पञ्चमी
ब्रह्मोद्यात् / ब्रह्मोद्याद्
ब्रह्मोद्याभ्याम्
ब्रह्मोद्येभ्यः
षष्ठी
ब्रह्मोद्यस्य
ब्रह्मोद्ययोः
ब्रह्मोद्यानाम्
सप्तमी
ब्रह्मोद्ये
ब्रह्मोद्ययोः
ब्रह्मोद्येषु