ब्योसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्योसनीयः
ब्योसनीयौ
ब्योसनीयाः
सम्बोधन
ब्योसनीय
ब्योसनीयौ
ब्योसनीयाः
द्वितीया
ब्योसनीयम्
ब्योसनीयौ
ब्योसनीयान्
तृतीया
ब्योसनीयेन
ब्योसनीयाभ्याम्
ब्योसनीयैः
चतुर्थी
ब्योसनीयाय
ब्योसनीयाभ्याम्
ब्योसनीयेभ्यः
पञ्चमी
ब्योसनीयात् / ब्योसनीयाद्
ब्योसनीयाभ्याम्
ब्योसनीयेभ्यः
षष्ठी
ब्योसनीयस्य
ब्योसनीययोः
ब्योसनीयानाम्
सप्तमी
ब्योसनीये
ब्योसनीययोः
ब्योसनीयेषु
 
एक
द्वि
बहु
प्रथमा
ब्योसनीयः
ब्योसनीयौ
ब्योसनीयाः
सम्बोधन
ब्योसनीय
ब्योसनीयौ
ब्योसनीयाः
द्वितीया
ब्योसनीयम्
ब्योसनीयौ
ब्योसनीयान्
तृतीया
ब्योसनीयेन
ब्योसनीयाभ्याम्
ब्योसनीयैः
चतुर्थी
ब्योसनीयाय
ब्योसनीयाभ्याम्
ब्योसनीयेभ्यः
पञ्चमी
ब्योसनीयात् / ब्योसनीयाद्
ब्योसनीयाभ्याम्
ब्योसनीयेभ्यः
षष्ठी
ब्योसनीयस्य
ब्योसनीययोः
ब्योसनीयानाम्
सप्तमी
ब्योसनीये
ब्योसनीययोः
ब्योसनीयेषु


अन्याः