ब्युसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्युसितः
ब्युसितौ
ब्युसिताः
सम्बोधन
ब्युसित
ब्युसितौ
ब्युसिताः
द्वितीया
ब्युसितम्
ब्युसितौ
ब्युसितान्
तृतीया
ब्युसितेन
ब्युसिताभ्याम्
ब्युसितैः
चतुर्थी
ब्युसिताय
ब्युसिताभ्याम्
ब्युसितेभ्यः
पञ्चमी
ब्युसितात् / ब्युसिताद्
ब्युसिताभ्याम्
ब्युसितेभ्यः
षष्ठी
ब्युसितस्य
ब्युसितयोः
ब्युसितानाम्
सप्तमी
ब्युसिते
ब्युसितयोः
ब्युसितेषु
 
एक
द्वि
बहु
प्रथमा
ब्युसितः
ब्युसितौ
ब्युसिताः
सम्बोधन
ब्युसित
ब्युसितौ
ब्युसिताः
द्वितीया
ब्युसितम्
ब्युसितौ
ब्युसितान्
तृतीया
ब्युसितेन
ब्युसिताभ्याम्
ब्युसितैः
चतुर्थी
ब्युसिताय
ब्युसिताभ्याम्
ब्युसितेभ्यः
पञ्चमी
ब्युसितात् / ब्युसिताद्
ब्युसिताभ्याम्
ब्युसितेभ्यः
षष्ठी
ब्युसितस्य
ब्युसितयोः
ब्युसितानाम्
सप्तमी
ब्युसिते
ब्युसितयोः
ब्युसितेषु


अन्याः