बोसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोसितव्यः
बोसितव्यौ
बोसितव्याः
सम्बोधन
बोसितव्य
बोसितव्यौ
बोसितव्याः
द्वितीया
बोसितव्यम्
बोसितव्यौ
बोसितव्यान्
तृतीया
बोसितव्येन
बोसितव्याभ्याम्
बोसितव्यैः
चतुर्थी
बोसितव्याय
बोसितव्याभ्याम्
बोसितव्येभ्यः
पञ्चमी
बोसितव्यात् / बोसितव्याद्
बोसितव्याभ्याम्
बोसितव्येभ्यः
षष्ठी
बोसितव्यस्य
बोसितव्ययोः
बोसितव्यानाम्
सप्तमी
बोसितव्ये
बोसितव्ययोः
बोसितव्येषु
 
एक
द्वि
बहु
प्रथमा
बोसितव्यः
बोसितव्यौ
बोसितव्याः
सम्बोधन
बोसितव्य
बोसितव्यौ
बोसितव्याः
द्वितीया
बोसितव्यम्
बोसितव्यौ
बोसितव्यान्
तृतीया
बोसितव्येन
बोसितव्याभ्याम्
बोसितव्यैः
चतुर्थी
बोसितव्याय
बोसितव्याभ्याम्
बोसितव्येभ्यः
पञ्चमी
बोसितव्यात् / बोसितव्याद्
बोसितव्याभ्याम्
बोसितव्येभ्यः
षष्ठी
बोसितव्यस्य
बोसितव्ययोः
बोसितव्यानाम्
सप्तमी
बोसितव्ये
बोसितव्ययोः
बोसितव्येषु


अन्याः