बोधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधितव्यः
बोधितव्यौ
बोधितव्याः
सम्बोधन
बोधितव्य
बोधितव्यौ
बोधितव्याः
द्वितीया
बोधितव्यम्
बोधितव्यौ
बोधितव्यान्
तृतीया
बोधितव्येन
बोधितव्याभ्याम्
बोधितव्यैः
चतुर्थी
बोधितव्याय
बोधितव्याभ्याम्
बोधितव्येभ्यः
पञ्चमी
बोधितव्यात् / बोधितव्याद्
बोधितव्याभ्याम्
बोधितव्येभ्यः
षष्ठी
बोधितव्यस्य
बोधितव्ययोः
बोधितव्यानाम्
सप्तमी
बोधितव्ये
बोधितव्ययोः
बोधितव्येषु
 
एक
द्वि
बहु
प्रथमा
बोधितव्यः
बोधितव्यौ
बोधितव्याः
सम्बोधन
बोधितव्य
बोधितव्यौ
बोधितव्याः
द्वितीया
बोधितव्यम्
बोधितव्यौ
बोधितव्यान्
तृतीया
बोधितव्येन
बोधितव्याभ्याम्
बोधितव्यैः
चतुर्थी
बोधितव्याय
बोधितव्याभ्याम्
बोधितव्येभ्यः
पञ्चमी
बोधितव्यात् / बोधितव्याद्
बोधितव्याभ्याम्
बोधितव्येभ्यः
षष्ठी
बोधितव्यस्य
बोधितव्ययोः
बोधितव्यानाम्
सप्तमी
बोधितव्ये
बोधितव्ययोः
बोधितव्येषु


अन्याः