बोधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधितः
बोधितौ
बोधिताः
सम्बोधन
बोधित
बोधितौ
बोधिताः
द्वितीया
बोधितम्
बोधितौ
बोधितान्
तृतीया
बोधितेन
बोधिताभ्याम्
बोधितैः
चतुर्थी
बोधिताय
बोधिताभ्याम्
बोधितेभ्यः
पञ्चमी
बोधितात् / बोधिताद्
बोधिताभ्याम्
बोधितेभ्यः
षष्ठी
बोधितस्य
बोधितयोः
बोधितानाम्
सप्तमी
बोधिते
बोधितयोः
बोधितेषु
 
एक
द्वि
बहु
प्रथमा
बोधितः
बोधितौ
बोधिताः
सम्बोधन
बोधित
बोधितौ
बोधिताः
द्वितीया
बोधितम्
बोधितौ
बोधितान्
तृतीया
बोधितेन
बोधिताभ्याम्
बोधितैः
चतुर्थी
बोधिताय
बोधिताभ्याम्
बोधितेभ्यः
पञ्चमी
बोधितात् / बोधिताद्
बोधिताभ्याम्
बोधितेभ्यः
षष्ठी
बोधितस्य
बोधितयोः
बोधितानाम्
सप्तमी
बोधिते
बोधितयोः
बोधितेषु


अन्याः