बेहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेहितव्यः
बेहितव्यौ
बेहितव्याः
सम्बोधन
बेहितव्य
बेहितव्यौ
बेहितव्याः
द्वितीया
बेहितव्यम्
बेहितव्यौ
बेहितव्यान्
तृतीया
बेहितव्येन
बेहितव्याभ्याम्
बेहितव्यैः
चतुर्थी
बेहितव्याय
बेहितव्याभ्याम्
बेहितव्येभ्यः
पञ्चमी
बेहितव्यात् / बेहितव्याद्
बेहितव्याभ्याम्
बेहितव्येभ्यः
षष्ठी
बेहितव्यस्य
बेहितव्ययोः
बेहितव्यानाम्
सप्तमी
बेहितव्ये
बेहितव्ययोः
बेहितव्येषु
 
एक
द्वि
बहु
प्रथमा
बेहितव्यः
बेहितव्यौ
बेहितव्याः
सम्बोधन
बेहितव्य
बेहितव्यौ
बेहितव्याः
द्वितीया
बेहितव्यम्
बेहितव्यौ
बेहितव्यान्
तृतीया
बेहितव्येन
बेहितव्याभ्याम्
बेहितव्यैः
चतुर्थी
बेहितव्याय
बेहितव्याभ्याम्
बेहितव्येभ्यः
पञ्चमी
बेहितव्यात् / बेहितव्याद्
बेहितव्याभ्याम्
बेहितव्येभ्यः
षष्ठी
बेहितव्यस्य
बेहितव्ययोः
बेहितव्यानाम्
सप्तमी
बेहितव्ये
बेहितव्ययोः
बेहितव्येषु


अन्याः