बेलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेलयितव्यः
बेलयितव्यौ
बेलयितव्याः
सम्बोधन
बेलयितव्य
बेलयितव्यौ
बेलयितव्याः
द्वितीया
बेलयितव्यम्
बेलयितव्यौ
बेलयितव्यान्
तृतीया
बेलयितव्येन
बेलयितव्याभ्याम्
बेलयितव्यैः
चतुर्थी
बेलयितव्याय
बेलयितव्याभ्याम्
बेलयितव्येभ्यः
पञ्चमी
बेलयितव्यात् / बेलयितव्याद्
बेलयितव्याभ्याम्
बेलयितव्येभ्यः
षष्ठी
बेलयितव्यस्य
बेलयितव्ययोः
बेलयितव्यानाम्
सप्तमी
बेलयितव्ये
बेलयितव्ययोः
बेलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बेलयितव्यः
बेलयितव्यौ
बेलयितव्याः
सम्बोधन
बेलयितव्य
बेलयितव्यौ
बेलयितव्याः
द्वितीया
बेलयितव्यम्
बेलयितव्यौ
बेलयितव्यान्
तृतीया
बेलयितव्येन
बेलयितव्याभ्याम्
बेलयितव्यैः
चतुर्थी
बेलयितव्याय
बेलयितव्याभ्याम्
बेलयितव्येभ्यः
पञ्चमी
बेलयितव्यात् / बेलयितव्याद्
बेलयितव्याभ्याम्
बेलयितव्येभ्यः
षष्ठी
बेलयितव्यस्य
बेलयितव्ययोः
बेलयितव्यानाम्
सप्तमी
बेलयितव्ये
बेलयितव्ययोः
बेलयितव्येषु


अन्याः