बेटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेटितव्यः
बेटितव्यौ
बेटितव्याः
सम्बोधन
बेटितव्य
बेटितव्यौ
बेटितव्याः
द्वितीया
बेटितव्यम्
बेटितव्यौ
बेटितव्यान्
तृतीया
बेटितव्येन
बेटितव्याभ्याम्
बेटितव्यैः
चतुर्थी
बेटितव्याय
बेटितव्याभ्याम्
बेटितव्येभ्यः
पञ्चमी
बेटितव्यात् / बेटितव्याद्
बेटितव्याभ्याम्
बेटितव्येभ्यः
षष्ठी
बेटितव्यस्य
बेटितव्ययोः
बेटितव्यानाम्
सप्तमी
बेटितव्ये
बेटितव्ययोः
बेटितव्येषु
 
एक
द्वि
बहु
प्रथमा
बेटितव्यः
बेटितव्यौ
बेटितव्याः
सम्बोधन
बेटितव्य
बेटितव्यौ
बेटितव्याः
द्वितीया
बेटितव्यम्
बेटितव्यौ
बेटितव्यान्
तृतीया
बेटितव्येन
बेटितव्याभ्याम्
बेटितव्यैः
चतुर्थी
बेटितव्याय
बेटितव्याभ्याम्
बेटितव्येभ्यः
पञ्चमी
बेटितव्यात् / बेटितव्याद्
बेटितव्याभ्याम्
बेटितव्येभ्यः
षष्ठी
बेटितव्यस्य
बेटितव्ययोः
बेटितव्यानाम्
सप्तमी
बेटितव्ये
बेटितव्ययोः
बेटितव्येषु


अन्याः