बेटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेटनीयः
बेटनीयौ
बेटनीयाः
सम्बोधन
बेटनीय
बेटनीयौ
बेटनीयाः
द्वितीया
बेटनीयम्
बेटनीयौ
बेटनीयान्
तृतीया
बेटनीयेन
बेटनीयाभ्याम्
बेटनीयैः
चतुर्थी
बेटनीयाय
बेटनीयाभ्याम्
बेटनीयेभ्यः
पञ्चमी
बेटनीयात् / बेटनीयाद्
बेटनीयाभ्याम्
बेटनीयेभ्यः
षष्ठी
बेटनीयस्य
बेटनीययोः
बेटनीयानाम्
सप्तमी
बेटनीये
बेटनीययोः
बेटनीयेषु
 
एक
द्वि
बहु
प्रथमा
बेटनीयः
बेटनीयौ
बेटनीयाः
सम्बोधन
बेटनीय
बेटनीयौ
बेटनीयाः
द्वितीया
बेटनीयम्
बेटनीयौ
बेटनीयान्
तृतीया
बेटनीयेन
बेटनीयाभ्याम्
बेटनीयैः
चतुर्थी
बेटनीयाय
बेटनीयाभ्याम्
बेटनीयेभ्यः
पञ्चमी
बेटनीयात् / बेटनीयाद्
बेटनीयाभ्याम्
बेटनीयेभ्यः
षष्ठी
बेटनीयस्य
बेटनीययोः
बेटनीयानाम्
सप्तमी
बेटनीये
बेटनीययोः
बेटनीयेषु


अन्याः