बृंहमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहमाणः
बृंहमाणौ
बृंहमाणाः
सम्बोधन
बृंहमाण
बृंहमाणौ
बृंहमाणाः
द्वितीया
बृंहमाणम्
बृंहमाणौ
बृंहमाणान्
तृतीया
बृंहमाणेन
बृंहमाणाभ्याम्
बृंहमाणैः
चतुर्थी
बृंहमाणाय
बृंहमाणाभ्याम्
बृंहमाणेभ्यः
पञ्चमी
बृंहमाणात् / बृंहमाणाद्
बृंहमाणाभ्याम्
बृंहमाणेभ्यः
षष्ठी
बृंहमाणस्य
बृंहमाणयोः
बृंहमाणानाम्
सप्तमी
बृंहमाणे
बृंहमाणयोः
बृंहमाणेषु
 
एक
द्वि
बहु
प्रथमा
बृंहमाणः
बृंहमाणौ
बृंहमाणाः
सम्बोधन
बृंहमाण
बृंहमाणौ
बृंहमाणाः
द्वितीया
बृंहमाणम्
बृंहमाणौ
बृंहमाणान्
तृतीया
बृंहमाणेन
बृंहमाणाभ्याम्
बृंहमाणैः
चतुर्थी
बृंहमाणाय
बृंहमाणाभ्याम्
बृंहमाणेभ्यः
पञ्चमी
बृंहमाणात् / बृंहमाणाद्
बृंहमाणाभ्याम्
बृंहमाणेभ्यः
षष्ठी
बृंहमाणस्य
बृंहमाणयोः
बृंहमाणानाम्
सप्तमी
बृंहमाणे
बृंहमाणयोः
बृंहमाणेषु


अन्याः