बुस्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुस्तनीयः
बुस्तनीयौ
बुस्तनीयाः
सम्बोधन
बुस्तनीय
बुस्तनीयौ
बुस्तनीयाः
द्वितीया
बुस्तनीयम्
बुस्तनीयौ
बुस्तनीयान्
तृतीया
बुस्तनीयेन
बुस्तनीयाभ्याम्
बुस्तनीयैः
चतुर्थी
बुस्तनीयाय
बुस्तनीयाभ्याम्
बुस्तनीयेभ्यः
पञ्चमी
बुस्तनीयात् / बुस्तनीयाद्
बुस्तनीयाभ्याम्
बुस्तनीयेभ्यः
षष्ठी
बुस्तनीयस्य
बुस्तनीययोः
बुस्तनीयानाम्
सप्तमी
बुस्तनीये
बुस्तनीययोः
बुस्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
बुस्तनीयः
बुस्तनीयौ
बुस्तनीयाः
सम्बोधन
बुस्तनीय
बुस्तनीयौ
बुस्तनीयाः
द्वितीया
बुस्तनीयम्
बुस्तनीयौ
बुस्तनीयान्
तृतीया
बुस्तनीयेन
बुस्तनीयाभ्याम्
बुस्तनीयैः
चतुर्थी
बुस्तनीयाय
बुस्तनीयाभ्याम्
बुस्तनीयेभ्यः
पञ्चमी
बुस्तनीयात् / बुस्तनीयाद्
बुस्तनीयाभ्याम्
बुस्तनीयेभ्यः
षष्ठी
बुस्तनीयस्य
बुस्तनीययोः
बुस्तनीयानाम्
सप्तमी
बुस्तनीये
बुस्तनीययोः
बुस्तनीयेषु


अन्याः