बुधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुधितः
बुधितौ
बुधिताः
सम्बोधन
बुधित
बुधितौ
बुधिताः
द्वितीया
बुधितम्
बुधितौ
बुधितान्
तृतीया
बुधितेन
बुधिताभ्याम्
बुधितैः
चतुर्थी
बुधिताय
बुधिताभ्याम्
बुधितेभ्यः
पञ्चमी
बुधितात् / बुधिताद्
बुधिताभ्याम्
बुधितेभ्यः
षष्ठी
बुधितस्य
बुधितयोः
बुधितानाम्
सप्तमी
बुधिते
बुधितयोः
बुधितेषु
 
एक
द्वि
बहु
प्रथमा
बुधितः
बुधितौ
बुधिताः
सम्बोधन
बुधित
बुधितौ
बुधिताः
द्वितीया
बुधितम्
बुधितौ
बुधितान्
तृतीया
बुधितेन
बुधिताभ्याम्
बुधितैः
चतुर्थी
बुधिताय
बुधिताभ्याम्
बुधितेभ्यः
पञ्चमी
बुधितात् / बुधिताद्
बुधिताभ्याम्
बुधितेभ्यः
षष्ठी
बुधितस्य
बुधितयोः
बुधितानाम्
सप्तमी
बुधिते
बुधितयोः
बुधितेषु


अन्याः