बुक्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कितः
बुक्कितौ
बुक्किताः
सम्बोधन
बुक्कित
बुक्कितौ
बुक्किताः
द्वितीया
बुक्कितम्
बुक्कितौ
बुक्कितान्
तृतीया
बुक्कितेन
बुक्किताभ्याम्
बुक्कितैः
चतुर्थी
बुक्किताय
बुक्किताभ्याम्
बुक्कितेभ्यः
पञ्चमी
बुक्कितात् / बुक्किताद्
बुक्किताभ्याम्
बुक्कितेभ्यः
षष्ठी
बुक्कितस्य
बुक्कितयोः
बुक्कितानाम्
सप्तमी
बुक्किते
बुक्कितयोः
बुक्कितेषु
 
एक
द्वि
बहु
प्रथमा
बुक्कितः
बुक्कितौ
बुक्किताः
सम्बोधन
बुक्कित
बुक्कितौ
बुक्किताः
द्वितीया
बुक्कितम्
बुक्कितौ
बुक्कितान्
तृतीया
बुक्कितेन
बुक्किताभ्याम्
बुक्कितैः
चतुर्थी
बुक्किताय
बुक्किताभ्याम्
बुक्कितेभ्यः
पञ्चमी
बुक्कितात् / बुक्किताद्
बुक्किताभ्याम्
बुक्कितेभ्यः
षष्ठी
बुक्कितस्य
बुक्कितयोः
बुक्कितानाम्
सप्तमी
बुक्किते
बुक्कितयोः
बुक्कितेषु


अन्याः