बीभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बीभितव्यः
बीभितव्यौ
बीभितव्याः
सम्बोधन
बीभितव्य
बीभितव्यौ
बीभितव्याः
द्वितीया
बीभितव्यम्
बीभितव्यौ
बीभितव्यान्
तृतीया
बीभितव्येन
बीभितव्याभ्याम्
बीभितव्यैः
चतुर्थी
बीभितव्याय
बीभितव्याभ्याम्
बीभितव्येभ्यः
पञ्चमी
बीभितव्यात् / बीभितव्याद्
बीभितव्याभ्याम्
बीभितव्येभ्यः
षष्ठी
बीभितव्यस्य
बीभितव्ययोः
बीभितव्यानाम्
सप्तमी
बीभितव्ये
बीभितव्ययोः
बीभितव्येषु
 
एक
द्वि
बहु
प्रथमा
बीभितव्यः
बीभितव्यौ
बीभितव्याः
सम्बोधन
बीभितव्य
बीभितव्यौ
बीभितव्याः
द्वितीया
बीभितव्यम्
बीभितव्यौ
बीभितव्यान्
तृतीया
बीभितव्येन
बीभितव्याभ्याम्
बीभितव्यैः
चतुर्थी
बीभितव्याय
बीभितव्याभ्याम्
बीभितव्येभ्यः
पञ्चमी
बीभितव्यात् / बीभितव्याद्
बीभितव्याभ्याम्
बीभितव्येभ्यः
षष्ठी
बीभितव्यस्य
बीभितव्ययोः
बीभितव्यानाम्
सप्तमी
बीभितव्ये
बीभितव्ययोः
बीभितव्येषु


अन्याः