बीभनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बीभनीयः
बीभनीयौ
बीभनीयाः
सम्बोधन
बीभनीय
बीभनीयौ
बीभनीयाः
द्वितीया
बीभनीयम्
बीभनीयौ
बीभनीयान्
तृतीया
बीभनीयेन
बीभनीयाभ्याम्
बीभनीयैः
चतुर्थी
बीभनीयाय
बीभनीयाभ्याम्
बीभनीयेभ्यः
पञ्चमी
बीभनीयात् / बीभनीयाद्
बीभनीयाभ्याम्
बीभनीयेभ्यः
षष्ठी
बीभनीयस्य
बीभनीययोः
बीभनीयानाम्
सप्तमी
बीभनीये
बीभनीययोः
बीभनीयेषु
 
एक
द्वि
बहु
प्रथमा
बीभनीयः
बीभनीयौ
बीभनीयाः
सम्बोधन
बीभनीय
बीभनीयौ
बीभनीयाः
द्वितीया
बीभनीयम्
बीभनीयौ
बीभनीयान्
तृतीया
बीभनीयेन
बीभनीयाभ्याम्
बीभनीयैः
चतुर्थी
बीभनीयाय
बीभनीयाभ्याम्
बीभनीयेभ्यः
पञ्चमी
बीभनीयात् / बीभनीयाद्
बीभनीयाभ्याम्
बीभनीयेभ्यः
षष्ठी
बीभनीयस्य
बीभनीययोः
बीभनीयानाम्
सप्तमी
बीभनीये
बीभनीययोः
बीभनीयेषु


अन्याः