बीभक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बीभकः
बीभकौ
बीभकाः
सम्बोधन
बीभक
बीभकौ
बीभकाः
द्वितीया
बीभकम्
बीभकौ
बीभकान्
तृतीया
बीभकेन
बीभकाभ्याम्
बीभकैः
चतुर्थी
बीभकाय
बीभकाभ्याम्
बीभकेभ्यः
पञ्चमी
बीभकात् / बीभकाद्
बीभकाभ्याम्
बीभकेभ्यः
षष्ठी
बीभकस्य
बीभकयोः
बीभकानाम्
सप्तमी
बीभके
बीभकयोः
बीभकेषु
 
एक
द्वि
बहु
प्रथमा
बीभकः
बीभकौ
बीभकाः
सम्बोधन
बीभक
बीभकौ
बीभकाः
द्वितीया
बीभकम्
बीभकौ
बीभकान्
तृतीया
बीभकेन
बीभकाभ्याम्
बीभकैः
चतुर्थी
बीभकाय
बीभकाभ्याम्
बीभकेभ्यः
पञ्चमी
बीभकात् / बीभकाद्
बीभकाभ्याम्
बीभकेभ्यः
षष्ठी
बीभकस्य
बीभकयोः
बीभकानाम्
सप्तमी
बीभके
बीभकयोः
बीभकेषु


अन्याः