बिन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दितः
बिन्दितौ
बिन्दिताः
सम्बोधन
बिन्दित
बिन्दितौ
बिन्दिताः
द्वितीया
बिन्दितम्
बिन्दितौ
बिन्दितान्
तृतीया
बिन्दितेन
बिन्दिताभ्याम्
बिन्दितैः
चतुर्थी
बिन्दिताय
बिन्दिताभ्याम्
बिन्दितेभ्यः
पञ्चमी
बिन्दितात् / बिन्दिताद्
बिन्दिताभ्याम्
बिन्दितेभ्यः
षष्ठी
बिन्दितस्य
बिन्दितयोः
बिन्दितानाम्
सप्तमी
बिन्दिते
बिन्दितयोः
बिन्दितेषु
 
एक
द्वि
बहु
प्रथमा
बिन्दितः
बिन्दितौ
बिन्दिताः
सम्बोधन
बिन्दित
बिन्दितौ
बिन्दिताः
द्वितीया
बिन्दितम्
बिन्दितौ
बिन्दितान्
तृतीया
बिन्दितेन
बिन्दिताभ्याम्
बिन्दितैः
चतुर्थी
बिन्दिताय
बिन्दिताभ्याम्
बिन्दितेभ्यः
पञ्चमी
बिन्दितात् / बिन्दिताद्
बिन्दिताभ्याम्
बिन्दितेभ्यः
षष्ठी
बिन्दितस्य
बिन्दितयोः
बिन्दितानाम्
सप्तमी
बिन्दिते
बिन्दितयोः
बिन्दितेषु


अन्याः