बिन्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
सम्बोधन
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
द्वितीया
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
तृतीया
बिन्दता
बिन्दद्भ्याम्
बिन्दद्भिः
चतुर्थी
बिन्दते
बिन्दद्भ्याम्
बिन्दद्भ्यः
पञ्चमी
बिन्दतः
बिन्दद्भ्याम्
बिन्दद्भ्यः
षष्ठी
बिन्दतः
बिन्दतोः
बिन्दताम्
सप्तमी
बिन्दति
बिन्दतोः
बिन्दत्सु
 
एक
द्वि
बहु
प्रथमा
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
सम्बोधन
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
द्वितीया
बिन्दत् / बिन्दद्
बिन्दन्ती
बिन्दन्ति
तृतीया
बिन्दता
बिन्दद्भ्याम्
बिन्दद्भिः
चतुर्थी
बिन्दते
बिन्दद्भ्याम्
बिन्दद्भ्यः
पञ्चमी
बिन्दतः
बिन्दद्भ्याम्
बिन्दद्भ्यः
षष्ठी
बिन्दतः
बिन्दतोः
बिन्दताम्
सप्तमी
बिन्दति
बिन्दतोः
बिन्दत्सु


अन्याः