बाहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाहनीयः
बाहनीयौ
बाहनीयाः
सम्बोधन
बाहनीय
बाहनीयौ
बाहनीयाः
द्वितीया
बाहनीयम्
बाहनीयौ
बाहनीयान्
तृतीया
बाहनीयेन
बाहनीयाभ्याम्
बाहनीयैः
चतुर्थी
बाहनीयाय
बाहनीयाभ्याम्
बाहनीयेभ्यः
पञ्चमी
बाहनीयात् / बाहनीयाद्
बाहनीयाभ्याम्
बाहनीयेभ्यः
षष्ठी
बाहनीयस्य
बाहनीययोः
बाहनीयानाम्
सप्तमी
बाहनीये
बाहनीययोः
बाहनीयेषु
 
एक
द्वि
बहु
प्रथमा
बाहनीयः
बाहनीयौ
बाहनीयाः
सम्बोधन
बाहनीय
बाहनीयौ
बाहनीयाः
द्वितीया
बाहनीयम्
बाहनीयौ
बाहनीयान्
तृतीया
बाहनीयेन
बाहनीयाभ्याम्
बाहनीयैः
चतुर्थी
बाहनीयाय
बाहनीयाभ्याम्
बाहनीयेभ्यः
पञ्चमी
बाहनीयात् / बाहनीयाद्
बाहनीयाभ्याम्
बाहनीयेभ्यः
षष्ठी
बाहनीयस्य
बाहनीययोः
बाहनीयानाम्
सप्तमी
बाहनीये
बाहनीययोः
बाहनीयेषु


अन्याः