बाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाहकः
बाहकौ
बाहकाः
सम्बोधन
बाहक
बाहकौ
बाहकाः
द्वितीया
बाहकम्
बाहकौ
बाहकान्
तृतीया
बाहकेन
बाहकाभ्याम्
बाहकैः
चतुर्थी
बाहकाय
बाहकाभ्याम्
बाहकेभ्यः
पञ्चमी
बाहकात् / बाहकाद्
बाहकाभ्याम्
बाहकेभ्यः
षष्ठी
बाहकस्य
बाहकयोः
बाहकानाम्
सप्तमी
बाहके
बाहकयोः
बाहकेषु
 
एक
द्वि
बहु
प्रथमा
बाहकः
बाहकौ
बाहकाः
सम्बोधन
बाहक
बाहकौ
बाहकाः
द्वितीया
बाहकम्
बाहकौ
बाहकान्
तृतीया
बाहकेन
बाहकाभ्याम्
बाहकैः
चतुर्थी
बाहकाय
बाहकाभ्याम्
बाहकेभ्यः
पञ्चमी
बाहकात् / बाहकाद्
बाहकाभ्याम्
बाहकेभ्यः
षष्ठी
बाहकस्य
बाहकयोः
बाहकानाम्
सप्तमी
बाहके
बाहकयोः
बाहकेषु


अन्याः