बाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बालः
बालौ
बालाः
सम्बोधन
बाल
बालौ
बालाः
द्वितीया
बालम्
बालौ
बालान्
तृतीया
बालेन
बालाभ्याम्
बालैः
चतुर्थी
बालाय
बालाभ्याम्
बालेभ्यः
पञ्चमी
बालात् / बालाद्
बालाभ्याम्
बालेभ्यः
षष्ठी
बालस्य
बालयोः
बालानाम्
सप्तमी
बाले
बालयोः
बालेषु
 
एक
द्वि
बहु
प्रथमा
बालः
बालौ
बालाः
सम्बोधन
बाल
बालौ
बालाः
द्वितीया
बालम्
बालौ
बालान्
तृतीया
बालेन
बालाभ्याम्
बालैः
चतुर्थी
बालाय
बालाभ्याम्
बालेभ्यः
पञ्चमी
बालात् / बालाद्
बालाभ्याम्
बालेभ्यः
षष्ठी
बालस्य
बालयोः
बालानाम्
सप्तमी
बाले
बालयोः
बालेषु


अन्याः