बाधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधकः
बाधकौ
बाधकाः
सम्बोधन
बाधक
बाधकौ
बाधकाः
द्वितीया
बाधकम्
बाधकौ
बाधकान्
तृतीया
बाधकेन
बाधकाभ्याम्
बाधकैः
चतुर्थी
बाधकाय
बाधकाभ्याम्
बाधकेभ्यः
पञ्चमी
बाधकात् / बाधकाद्
बाधकाभ्याम्
बाधकेभ्यः
षष्ठी
बाधकस्य
बाधकयोः
बाधकानाम्
सप्तमी
बाधके
बाधकयोः
बाधकेषु
 
एक
द्वि
बहु
प्रथमा
बाधकः
बाधकौ
बाधकाः
सम्बोधन
बाधक
बाधकौ
बाधकाः
द्वितीया
बाधकम्
बाधकौ
बाधकान्
तृतीया
बाधकेन
बाधकाभ्याम्
बाधकैः
चतुर्थी
बाधकाय
बाधकाभ्याम्
बाधकेभ्यः
पञ्चमी
बाधकात् / बाधकाद्
बाधकाभ्याम्
बाधकेभ्यः
षष्ठी
बाधकस्य
बाधकयोः
बाधकानाम्
सप्तमी
बाधके
बाधकयोः
बाधकेषु


अन्याः