बहुश्रेयसी शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुश्रेयसी
बहुश्रेयस्यौ
बहुश्रेयस्यः
सम्बोधन
बहुश्रेयसि
बहुश्रेयस्यौ
बहुश्रेयस्यः
द्वितीया
बहुश्रेयसीम्
बहुश्रेयस्यौ
बहुश्रेयसीन्
तृतीया
बहुश्रेयस्या
बहुश्रेयसीभ्याम्
बहुश्रेयसीभिः
चतुर्थी
बहुश्रेयस्यै
बहुश्रेयसीभ्याम्
बहुश्रेयसीभ्यः
पञ्चमी
बहुश्रेयस्याः
बहुश्रेयसीभ्याम्
बहुश्रेयसीभ्यः
षष्ठी
बहुश्रेयस्याः
बहुश्रेयस्योः
बहुश्रेयसीनाम्
सप्तमी
बहुश्रेयस्याम्
बहुश्रेयस्योः
बहुश्रेयसीषु
 
एक
द्वि
बहु
प्रथमा
बहुश्रेयसी
बहुश्रेयस्यौ
बहुश्रेयस्यः
सम्बोधन
बहुश्रेयसि
बहुश्रेयस्यौ
बहुश्रेयस्यः
द्वितीया
बहुश्रेयसीम्
बहुश्रेयस्यौ
बहुश्रेयसीन्
तृतीया
बहुश्रेयस्या
बहुश्रेयसीभ्याम्
बहुश्रेयसीभिः
चतुर्थी
बहुश्रेयस्यै
बहुश्रेयसीभ्याम्
बहुश्रेयसीभ्यः
पञ्चमी
बहुश्रेयस्याः
बहुश्रेयसीभ्याम्
बहुश्रेयसीभ्यः
षष्ठी
बहुश्रेयस्याः
बहुश्रेयस्योः
बहुश्रेयसीनाम्
सप्तमी
बहुश्रेयस्याम्
बहुश्रेयस्योः
बहुश्रेयसीषु