बहुत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुत्वम्
बहुत्वे
बहुत्वानि
सम्बोधन
बहुत्व
बहुत्वे
बहुत्वानि
द्वितीया
बहुत्वम्
बहुत्वे
बहुत्वानि
तृतीया
बहुत्वेन
बहुत्वाभ्याम्
बहुत्वैः
चतुर्थी
बहुत्वाय
बहुत्वाभ्याम्
बहुत्वेभ्यः
पञ्चमी
बहुत्वात् / बहुत्वाद्
बहुत्वाभ्याम्
बहुत्वेभ्यः
षष्ठी
बहुत्वस्य
बहुत्वयोः
बहुत्वानाम्
सप्तमी
बहुत्वे
बहुत्वयोः
बहुत्वेषु
 
एक
द्वि
बहु
प्रथमा
बहुत्वम्
बहुत्वे
बहुत्वानि
सम्बोधन
बहुत्व
बहुत्वे
बहुत्वानि
द्वितीया
बहुत्वम्
बहुत्वे
बहुत्वानि
तृतीया
बहुत्वेन
बहुत्वाभ्याम्
बहुत्वैः
चतुर्थी
बहुत्वाय
बहुत्वाभ्याम्
बहुत्वेभ्यः
पञ्चमी
बहुत्वात् / बहुत्वाद्
बहुत्वाभ्याम्
बहुत्वेभ्यः
षष्ठी
बहुत्वस्य
बहुत्वयोः
बहुत्वानाम्
सप्तमी
बहुत्वे
बहुत्वयोः
बहुत्वेषु