बस्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तितः
बस्तितौ
बस्तिताः
सम्बोधन
बस्तित
बस्तितौ
बस्तिताः
द्वितीया
बस्तितम्
बस्तितौ
बस्तितान्
तृतीया
बस्तितेन
बस्तिताभ्याम्
बस्तितैः
चतुर्थी
बस्तिताय
बस्तिताभ्याम्
बस्तितेभ्यः
पञ्चमी
बस्तितात् / बस्तिताद्
बस्तिताभ्याम्
बस्तितेभ्यः
षष्ठी
बस्तितस्य
बस्तितयोः
बस्तितानाम्
सप्तमी
बस्तिते
बस्तितयोः
बस्तितेषु
 
एक
द्वि
बहु
प्रथमा
बस्तितः
बस्तितौ
बस्तिताः
सम्बोधन
बस्तित
बस्तितौ
बस्तिताः
द्वितीया
बस्तितम्
बस्तितौ
बस्तितान्
तृतीया
बस्तितेन
बस्तिताभ्याम्
बस्तितैः
चतुर्थी
बस्तिताय
बस्तिताभ्याम्
बस्तितेभ्यः
पञ्चमी
बस्तितात् / बस्तिताद्
बस्तिताभ्याम्
बस्तितेभ्यः
षष्ठी
बस्तितस्य
बस्तितयोः
बस्तितानाम्
सप्तमी
बस्तिते
बस्तितयोः
बस्तितेषु


अन्याः