बस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तः
बस्तौ
बस्ताः
सम्बोधन
बस्त
बस्तौ
बस्ताः
द्वितीया
बस्तम्
बस्तौ
बस्तान्
तृतीया
बस्तेन
बस्ताभ्याम्
बस्तैः
चतुर्थी
बस्ताय
बस्ताभ्याम्
बस्तेभ्यः
पञ्चमी
बस्तात् / बस्ताद्
बस्ताभ्याम्
बस्तेभ्यः
षष्ठी
बस्तस्य
बस्तयोः
बस्तानाम्
सप्तमी
बस्ते
बस्तयोः
बस्तेषु
 
एक
द्वि
बहु
प्रथमा
बस्तः
बस्तौ
बस्ताः
सम्बोधन
बस्त
बस्तौ
बस्ताः
द्वितीया
बस्तम्
बस्तौ
बस्तान्
तृतीया
बस्तेन
बस्ताभ्याम्
बस्तैः
चतुर्थी
बस्ताय
बस्ताभ्याम्
बस्तेभ्यः
पञ्चमी
बस्तात् / बस्ताद्
बस्ताभ्याम्
बस्तेभ्यः
षष्ठी
बस्तस्य
बस्तयोः
बस्तानाम्
सप्तमी
बस्ते
बस्तयोः
बस्तेषु


अन्याः