बल्हनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बल्हनीयः
बल्हनीयौ
बल्हनीयाः
सम्बोधन
बल्हनीय
बल्हनीयौ
बल्हनीयाः
द्वितीया
बल्हनीयम्
बल्हनीयौ
बल्हनीयान्
तृतीया
बल्हनीयेन
बल्हनीयाभ्याम्
बल्हनीयैः
चतुर्थी
बल्हनीयाय
बल्हनीयाभ्याम्
बल्हनीयेभ्यः
पञ्चमी
बल्हनीयात् / बल्हनीयाद्
बल्हनीयाभ्याम्
बल्हनीयेभ्यः
षष्ठी
बल्हनीयस्य
बल्हनीययोः
बल्हनीयानाम्
सप्तमी
बल्हनीये
बल्हनीययोः
बल्हनीयेषु
 
एक
द्वि
बहु
प्रथमा
बल्हनीयः
बल्हनीयौ
बल्हनीयाः
सम्बोधन
बल्हनीय
बल्हनीयौ
बल्हनीयाः
द्वितीया
बल्हनीयम्
बल्हनीयौ
बल्हनीयान्
तृतीया
बल्हनीयेन
बल्हनीयाभ्याम्
बल्हनीयैः
चतुर्थी
बल्हनीयाय
बल्हनीयाभ्याम्
बल्हनीयेभ्यः
पञ्चमी
बल्हनीयात् / बल्हनीयाद्
बल्हनीयाभ्याम्
बल्हनीयेभ्यः
षष्ठी
बल्हनीयस्य
बल्हनीययोः
बल्हनीयानाम्
सप्तमी
बल्हनीये
बल्हनीययोः
बल्हनीयेषु


अन्याः