बर्हणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हणीयः
बर्हणीयौ
बर्हणीयाः
सम्बोधन
बर्हणीय
बर्हणीयौ
बर्हणीयाः
द्वितीया
बर्हणीयम्
बर्हणीयौ
बर्हणीयान्
तृतीया
बर्हणीयेन
बर्हणीयाभ्याम्
बर्हणीयैः
चतुर्थी
बर्हणीयाय
बर्हणीयाभ्याम्
बर्हणीयेभ्यः
पञ्चमी
बर्हणीयात् / बर्हणीयाद्
बर्हणीयाभ्याम्
बर्हणीयेभ्यः
षष्ठी
बर्हणीयस्य
बर्हणीययोः
बर्हणीयानाम्
सप्तमी
बर्हणीये
बर्हणीययोः
बर्हणीयेषु
 
एक
द्वि
बहु
प्रथमा
बर्हणीयः
बर्हणीयौ
बर्हणीयाः
सम्बोधन
बर्हणीय
बर्हणीयौ
बर्हणीयाः
द्वितीया
बर्हणीयम्
बर्हणीयौ
बर्हणीयान्
तृतीया
बर्हणीयेन
बर्हणीयाभ्याम्
बर्हणीयैः
चतुर्थी
बर्हणीयाय
बर्हणीयाभ्याम्
बर्हणीयेभ्यः
पञ्चमी
बर्हणीयात् / बर्हणीयाद्
बर्हणीयाभ्याम्
बर्हणीयेभ्यः
षष्ठी
बर्हणीयस्य
बर्हणीययोः
बर्हणीयानाम्
सप्तमी
बर्हणीये
बर्हणीययोः
बर्हणीयेषु


अन्याः