बर्हक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हकः
बर्हकौ
बर्हकाः
सम्बोधन
बर्हक
बर्हकौ
बर्हकाः
द्वितीया
बर्हकम्
बर्हकौ
बर्हकान्
तृतीया
बर्हकेण
बर्हकाभ्याम्
बर्हकैः
चतुर्थी
बर्हकाय
बर्हकाभ्याम्
बर्हकेभ्यः
पञ्चमी
बर्हकात् / बर्हकाद्
बर्हकाभ्याम्
बर्हकेभ्यः
षष्ठी
बर्हकस्य
बर्हकयोः
बर्हकाणाम्
सप्तमी
बर्हके
बर्हकयोः
बर्हकेषु
 
एक
द्वि
बहु
प्रथमा
बर्हकः
बर्हकौ
बर्हकाः
सम्बोधन
बर्हक
बर्हकौ
बर्हकाः
द्वितीया
बर्हकम्
बर्हकौ
बर्हकान्
तृतीया
बर्हकेण
बर्हकाभ्याम्
बर्हकैः
चतुर्थी
बर्हकाय
बर्हकाभ्याम्
बर्हकेभ्यः
पञ्चमी
बर्हकात् / बर्हकाद्
बर्हकाभ्याम्
बर्हकेभ्यः
षष्ठी
बर्हकस्य
बर्हकयोः
बर्हकाणाम्
सप्तमी
बर्हके
बर्हकयोः
बर्हकेषु


अन्याः