बधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधितव्यः
बधितव्यौ
बधितव्याः
सम्बोधन
बधितव्य
बधितव्यौ
बधितव्याः
द्वितीया
बधितव्यम्
बधितव्यौ
बधितव्यान्
तृतीया
बधितव्येन
बधितव्याभ्याम्
बधितव्यैः
चतुर्थी
बधितव्याय
बधितव्याभ्याम्
बधितव्येभ्यः
पञ्चमी
बधितव्यात् / बधितव्याद्
बधितव्याभ्याम्
बधितव्येभ्यः
षष्ठी
बधितव्यस्य
बधितव्ययोः
बधितव्यानाम्
सप्तमी
बधितव्ये
बधितव्ययोः
बधितव्येषु
 
एक
द्वि
बहु
प्रथमा
बधितव्यः
बधितव्यौ
बधितव्याः
सम्बोधन
बधितव्य
बधितव्यौ
बधितव्याः
द्वितीया
बधितव्यम्
बधितव्यौ
बधितव्यान्
तृतीया
बधितव्येन
बधितव्याभ्याम्
बधितव्यैः
चतुर्थी
बधितव्याय
बधितव्याभ्याम्
बधितव्येभ्यः
पञ्चमी
बधितव्यात् / बधितव्याद्
बधितव्याभ्याम्
बधितव्येभ्यः
षष्ठी
बधितव्यस्य
बधितव्ययोः
बधितव्यानाम्
सप्तमी
बधितव्ये
बधितव्ययोः
बधितव्येषु


अन्याः