बदितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बदिता
बदितारौ
बदितारः
सम्बोधन
बदितः
बदितारौ
बदितारः
द्वितीया
बदितारम्
बदितारौ
बदितॄन्
तृतीया
बदित्रा
बदितृभ्याम्
बदितृभिः
चतुर्थी
बदित्रे
बदितृभ्याम्
बदितृभ्यः
पञ्चमी
बदितुः
बदितृभ्याम्
बदितृभ्यः
षष्ठी
बदितुः
बदित्रोः
बदितॄणाम्
सप्तमी
बदितरि
बदित्रोः
बदितृषु
 
एक
द्वि
बहु
प्रथमा
बदिता
बदितारौ
बदितारः
सम्बोधन
बदितः
बदितारौ
बदितारः
द्वितीया
बदितारम्
बदितारौ
बदितॄन्
तृतीया
बदित्रा
बदितृभ्याम्
बदितृभिः
चतुर्थी
बदित्रे
बदितृभ्याम्
बदितृभ्यः
पञ्चमी
बदितुः
बदितृभ्याम्
बदितृभ्यः
षष्ठी
बदितुः
बदित्रोः
बदितॄणाम्
सप्तमी
बदितरि
बदित्रोः
बदितृषु


अन्याः