बदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बदितव्यः
बदितव्यौ
बदितव्याः
सम्बोधन
बदितव्य
बदितव्यौ
बदितव्याः
द्वितीया
बदितव्यम्
बदितव्यौ
बदितव्यान्
तृतीया
बदितव्येन
बदितव्याभ्याम्
बदितव्यैः
चतुर्थी
बदितव्याय
बदितव्याभ्याम्
बदितव्येभ्यः
पञ्चमी
बदितव्यात् / बदितव्याद्
बदितव्याभ्याम्
बदितव्येभ्यः
षष्ठी
बदितव्यस्य
बदितव्ययोः
बदितव्यानाम्
सप्तमी
बदितव्ये
बदितव्ययोः
बदितव्येषु
 
एक
द्वि
बहु
प्रथमा
बदितव्यः
बदितव्यौ
बदितव्याः
सम्बोधन
बदितव्य
बदितव्यौ
बदितव्याः
द्वितीया
बदितव्यम्
बदितव्यौ
बदितव्यान्
तृतीया
बदितव्येन
बदितव्याभ्याम्
बदितव्यैः
चतुर्थी
बदितव्याय
बदितव्याभ्याम्
बदितव्येभ्यः
पञ्चमी
बदितव्यात् / बदितव्याद्
बदितव्याभ्याम्
बदितव्येभ्यः
षष्ठी
बदितव्यस्य
बदितव्ययोः
बदितव्यानाम्
सप्तमी
बदितव्ये
बदितव्ययोः
बदितव्येषु


अन्याः