फाण्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फाण्टः
फाण्टौ
फाण्टाः
सम्बोधन
फाण्ट
फाण्टौ
फाण्टाः
द्वितीया
फाण्टम्
फाण्टौ
फाण्टान्
तृतीया
फाण्टेन
फाण्टाभ्याम्
फाण्टैः
चतुर्थी
फाण्टाय
फाण्टाभ्याम्
फाण्टेभ्यः
पञ्चमी
फाण्टात् / फाण्टाद्
फाण्टाभ्याम्
फाण्टेभ्यः
षष्ठी
फाण्टस्य
फाण्टयोः
फाण्टानाम्
सप्तमी
फाण्टे
फाण्टयोः
फाण्टेषु
 
एक
द्वि
बहु
प्रथमा
फाण्टः
फाण्टौ
फाण्टाः
सम्बोधन
फाण्ट
फाण्टौ
फाण्टाः
द्वितीया
फाण्टम्
फाण्टौ
फाण्टान्
तृतीया
फाण्टेन
फाण्टाभ्याम्
फाण्टैः
चतुर्थी
फाण्टाय
फाण्टाभ्याम्
फाण्टेभ्यः
पञ्चमी
फाण्टात् / फाण्टाद्
फाण्टाभ्याम्
फाण्टेभ्यः
षष्ठी
फाण्टस्य
फाण्टयोः
फाण्टानाम्
सप्तमी
फाण्टे
फाण्टयोः
फाण्टेषु


अन्याः