फलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फलितव्यः
फलितव्यौ
फलितव्याः
सम्बोधन
फलितव्य
फलितव्यौ
फलितव्याः
द्वितीया
फलितव्यम्
फलितव्यौ
फलितव्यान्
तृतीया
फलितव्येन
फलितव्याभ्याम्
फलितव्यैः
चतुर्थी
फलितव्याय
फलितव्याभ्याम्
फलितव्येभ्यः
पञ्चमी
फलितव्यात् / फलितव्याद्
फलितव्याभ्याम्
फलितव्येभ्यः
षष्ठी
फलितव्यस्य
फलितव्ययोः
फलितव्यानाम्
सप्तमी
फलितव्ये
फलितव्ययोः
फलितव्येषु
 
एक
द्वि
बहु
प्रथमा
फलितव्यः
फलितव्यौ
फलितव्याः
सम्बोधन
फलितव्य
फलितव्यौ
फलितव्याः
द्वितीया
फलितव्यम्
फलितव्यौ
फलितव्यान्
तृतीया
फलितव्येन
फलितव्याभ्याम्
फलितव्यैः
चतुर्थी
फलितव्याय
फलितव्याभ्याम्
फलितव्येभ्यः
पञ्चमी
फलितव्यात् / फलितव्याद्
फलितव्याभ्याम्
फलितव्येभ्यः
षष्ठी
फलितव्यस्य
फलितव्ययोः
फलितव्यानाम्
सप्तमी
फलितव्ये
फलितव्ययोः
फलितव्येषु


अन्याः