फलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फलितः
फलितौ
फलिताः
सम्बोधन
फलित
फलितौ
फलिताः
द्वितीया
फलितम्
फलितौ
फलितान्
तृतीया
फलितेन
फलिताभ्याम्
फलितैः
चतुर्थी
फलिताय
फलिताभ्याम्
फलितेभ्यः
पञ्चमी
फलितात् / फलिताद्
फलिताभ्याम्
फलितेभ्यः
षष्ठी
फलितस्य
फलितयोः
फलितानाम्
सप्तमी
फलिते
फलितयोः
फलितेषु
 
एक
द्वि
बहु
प्रथमा
फलितः
फलितौ
फलिताः
सम्बोधन
फलित
फलितौ
फलिताः
द्वितीया
फलितम्
फलितौ
फलितान्
तृतीया
फलितेन
फलिताभ्याम्
फलितैः
चतुर्थी
फलिताय
फलिताभ्याम्
फलितेभ्यः
पञ्चमी
फलितात् / फलिताद्
फलिताभ्याम्
फलितेभ्यः
षष्ठी
फलितस्य
फलितयोः
फलितानाम्
सप्तमी
फलिते
फलितयोः
फलितेषु


अन्याः