फणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फणितव्यः
फणितव्यौ
फणितव्याः
सम्बोधन
फणितव्य
फणितव्यौ
फणितव्याः
द्वितीया
फणितव्यम्
फणितव्यौ
फणितव्यान्
तृतीया
फणितव्येन
फणितव्याभ्याम्
फणितव्यैः
चतुर्थी
फणितव्याय
फणितव्याभ्याम्
फणितव्येभ्यः
पञ्चमी
फणितव्यात् / फणितव्याद्
फणितव्याभ्याम्
फणितव्येभ्यः
षष्ठी
फणितव्यस्य
फणितव्ययोः
फणितव्यानाम्
सप्तमी
फणितव्ये
फणितव्ययोः
फणितव्येषु
 
एक
द्वि
बहु
प्रथमा
फणितव्यः
फणितव्यौ
फणितव्याः
सम्बोधन
फणितव्य
फणितव्यौ
फणितव्याः
द्वितीया
फणितव्यम्
फणितव्यौ
फणितव्यान्
तृतीया
फणितव्येन
फणितव्याभ्याम्
फणितव्यैः
चतुर्थी
फणितव्याय
फणितव्याभ्याम्
फणितव्येभ्यः
पञ्चमी
फणितव्यात् / फणितव्याद्
फणितव्याभ्याम्
फणितव्येभ्यः
षष्ठी
फणितव्यस्य
फणितव्ययोः
फणितव्यानाम्
सप्तमी
फणितव्ये
फणितव्ययोः
फणितव्येषु


अन्याः