फक्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्कितव्यः
फक्कितव्यौ
फक्कितव्याः
सम्बोधन
फक्कितव्य
फक्कितव्यौ
फक्कितव्याः
द्वितीया
फक्कितव्यम्
फक्कितव्यौ
फक्कितव्यान्
तृतीया
फक्कितव्येन
फक्कितव्याभ्याम्
फक्कितव्यैः
चतुर्थी
फक्कितव्याय
फक्कितव्याभ्याम्
फक्कितव्येभ्यः
पञ्चमी
फक्कितव्यात् / फक्कितव्याद्
फक्कितव्याभ्याम्
फक्कितव्येभ्यः
षष्ठी
फक्कितव्यस्य
फक्कितव्ययोः
फक्कितव्यानाम्
सप्तमी
फक्कितव्ये
फक्कितव्ययोः
फक्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
फक्कितव्यः
फक्कितव्यौ
फक्कितव्याः
सम्बोधन
फक्कितव्य
फक्कितव्यौ
फक्कितव्याः
द्वितीया
फक्कितव्यम्
फक्कितव्यौ
फक्कितव्यान्
तृतीया
फक्कितव्येन
फक्कितव्याभ्याम्
फक्कितव्यैः
चतुर्थी
फक्कितव्याय
फक्कितव्याभ्याम्
फक्कितव्येभ्यः
पञ्चमी
फक्कितव्यात् / फक्कितव्याद्
फक्कितव्याभ्याम्
फक्कितव्येभ्यः
षष्ठी
फक्कितव्यस्य
फक्कितव्ययोः
फक्कितव्यानाम्
सप्तमी
फक्कितव्ये
फक्कितव्ययोः
फक्कितव्येषु


अन्याः